Rig Veda

Progress:47.1%

स ह॑ श्रु॒त इन्द्रो॒ नाम॑ दे॒व ऊ॒र्ध्वो भु॑व॒न्मनु॑षे द॒स्मत॑मः । अव॑ प्रि॒यम॑र्शसा॒नस्य॑ सा॒ह्वाञ्छिरो॑ भरद्दा॒सस्य॑ स्व॒धावा॑न् ॥ स ह श्रुत इन्द्रो नाम देव ऊर्ध्वो भुवन्मनुषे दस्मतमः । अव प्रियमर्शसानस्य साह्वाञ्छिरो भरद्दासस्य स्वधावान् ॥

sanskrit

May the renowned and graceful Indra, who is verily divine, be present over men; may he, the vigorous conqueror of foes, cast down the precious head of the malignant Dāsa.

english translation

sa ha॑ zru॒ta indro॒ nAma॑ de॒va U॒rdhvo bhu॑va॒nmanu॑Se da॒smata॑maH | ava॑ pri॒yama॑rzasA॒nasya॑ sA॒hvAJchiro॑ bharaddA॒sasya॑ sva॒dhAvA॑n || sa ha zruta indro nAma deva Urdhvo bhuvanmanuSe dasmatamaH | ava priyamarzasAnasya sAhvAJchiro bharaddAsasya svadhAvAn ||

hk transliteration

स वृ॑त्र॒हेन्द्र॑: कृ॒ष्णयो॑नीः पुरंद॒रो दासी॑रैरय॒द्वि । अज॑नय॒न्मन॑वे॒ क्षाम॒पश्च॑ स॒त्रा शंसं॒ यज॑मानस्य तूतोत् ॥ स वृत्रहेन्द्रः कृष्णयोनीः पुरंदरो दासीरैरयद्वि । अजनयन्मनवे क्षामपश्च सत्रा शंसं यजमानस्य तूतोत् ॥

sanskrit

Indra, the slayer of Vṛtra, the destroyer of cities, has scattered the black-sprung servile (hosts); he engendered the earth and the waters for Manu; may he fulfill the entire prayer of the sacrificer.

english translation

sa vR॑tra॒hendra॑: kR॒SNayo॑nIH puraMda॒ro dAsI॑rairaya॒dvi | aja॑naya॒nmana॑ve॒ kSAma॒pazca॑ sa॒trA zaMsaM॒ yaja॑mAnasya tUtot || sa vRtrahendraH kRSNayonIH puraMdaro dAsIrairayadvi | ajanayanmanave kSAmapazca satrA zaMsaM yajamAnasya tUtot ||

hk transliteration

तस्मै॑ तव॒स्य१॒॑मनु॑ दायि स॒त्रेन्द्रा॑य दे॒वेभि॒रर्ण॑सातौ । प्रति॒ यद॑स्य॒ वज्रं॑ बा॒ह्वोर्धुर्ह॒त्वी दस्यू॒न्पुर॒ आय॑सी॒र्नि ता॑रीत् ॥ तस्मै तवस्यमनु दायि सत्रेन्द्राय देवेभिरर्णसातौ । प्रति यदस्य वज्रं बाह्वोर्धुर्हत्वी दस्यून्पुर आयसीर्नि तारीत् ॥

sanskrit

Vigour has been perpetually imparted to Indra by his worshippers (with oblations), for the sake of obtaining rain; for which purpose they have plural ced the thunderbolt in his hands, wherewith,having slain the Dasyus, he has destroyed their metal cities.

english translation

tasmai॑ tava॒sya1॒॑manu॑ dAyi sa॒trendrA॑ya de॒vebhi॒rarNa॑sAtau | prati॒ yada॑sya॒ vajraM॑ bA॒hvordhurha॒tvI dasyU॒npura॒ Aya॑sI॒rni tA॑rIt || tasmai tavasyamanu dAyi satrendrAya devebhirarNasAtau | prati yadasya vajraM bAhvordhurhatvI dasyUnpura AyasIrni tArIt ||

hk transliteration

नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदि॑न्द्र॒ दक्षि॑णा म॒घोनी॑ । शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑: ॥ नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी । शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥

sanskrit

That opulent donation which proceeds, Indra, from you, assuredly bestows upon him who praises you, the boon (that he desires); grant it to us yor adorers; do not you, who are the object of adoration, disregard our prayers; so that, blessed with worthy descendants, we may glorify you in this sacrifice.

english translation

nU॒naM sA te॒ prati॒ varaM॑ jari॒tre du॑hI॒yadi॑ndra॒ dakSi॑NA ma॒ghonI॑ | zikSA॑ sto॒tRbhyo॒ mAti॑ dha॒gbhago॑ no bR॒hadva॑dema vi॒dathe॑ su॒vIrA॑: || nUnaM sA te prati varaM jaritre duhIyadindra dakSiNA maghonI | zikSA stotRbhyo mAti dhagbhago no bRhadvadema vidathe suvIrAH ||

hk transliteration