Rig Veda

Progress:4.0%

य॒ज्ञेन॑ वर्धत जा॒तवे॑दसम॒ग्निं य॑जध्वं ह॒विषा॒ तना॑ गि॒रा । स॒मि॒धा॒नं सु॑प्र॒यसं॒ स्व॑र्णरं द्यु॒क्षं होता॑रं वृ॒जने॑षु धू॒र्षद॑म् ॥ यज्ञेन वर्धत जातवेदसमग्निं यजध्वं हविषा तना गिरा । समिधानं सुप्रयसं स्वर्णरं द्युक्षं होतारं वृजनेषु धूर्षदम् ॥

sanskrit

Exalt with sacrifice, Agni, who knows all that has been born; worship him with oblations, and with ample praise; him who is well kindled, well fed, much lauded, resplendent, the conveyer of oblations, the giver of strength (to the body).

english translation

ya॒jJena॑ vardhata jA॒tave॑dasama॒gniM ya॑jadhvaM ha॒viSA॒ tanA॑ gi॒rA | sa॒mi॒dhA॒naM su॑pra॒yasaM॒ sva॑rNaraM dyu॒kSaM hotA॑raM vR॒jane॑Su dhU॒rSada॑m || yajJena vardhata jAtavedasamagniM yajadhvaM haviSA tanA girA | samidhAnaM suprayasaM svarNaraM dyukSaM hotAraM vRjaneSu dhUrSadam ||

hk transliteration