Rig Veda

Progress:19.6%

जो॒हूत्रो॑ अ॒ग्निः प्र॑थ॒मः पि॒तेवे॒ळस्प॒दे मनु॑षा॒ यत्समि॑द्धः । श्रियं॒ वसा॑नो अ॒मृतो॒ विचे॑ता मर्मृ॒जेन्य॑: श्रव॒स्य१॒॑: स वा॒जी ॥ जोहूत्रो अग्निः प्रथमः पितेवेळस्पदे मनुषा यत्समिद्धः । श्रियं वसानो अमृतो विचेता मर्मृजेन्यः श्रवस्यः स वाजी ॥

sanskrit

The adorable Agni, the first (of the gods) and their nourisher when kindled by man upon the altar; he who is clothed in radiance, is immortal, discriminating, food-bestowing, powerful; he is to be worshipped.

english translation

jo॒hUtro॑ a॒gniH pra॑tha॒maH pi॒teve॒Laspa॒de manu॑SA॒ yatsami॑ddhaH | zriyaM॒ vasA॑no a॒mRto॒ vice॑tA marmR॒jenya॑: zrava॒sya1॒॑: sa vA॒jI || johUtro agniH prathamaH piteveLaspade manuSA yatsamiddhaH | zriyaM vasAno amRto vicetA marmRjenyaH zravasyaH sa vAjI ||

hk transliteration