Progress:64.9%

अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् । षोडशैव तु वैश्यस्य द्वात्रिंशत् क्षत्रियस्य च ॥ ३३७ ॥

In (a case of) theft the guilt of a Sudra shall be eightfold, that of a Vaisya sixteenfold, that of a Kshatriya two-and-thirtyfold,

english translation

aSTApAdyaM tu zUdrasya steye bhavati kilbiSam | SoDazaiva tu vaizyasya dvAtriMzat kSatriyasya ca || 337 ||

hk transliteration by Sanscript