द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं समम् । मासस्य वृद्धिं गृह्णीयाद् वर्णानामनुपूर्वशः ॥ १४२ ॥
Just two in the hundred, three, four, and five (and not more), he may take as monthly interest according to the order of the castes (varna).
english translation