यत्र त्वेते परिध्वंसाज् जायन्ते वर्णदूषकाः । राष्ट्रिकैः सह तद् राष्ट्रं क्षिप्रमेव विनश्यति ॥ ६१ ॥
sanskrit
But that kingdom in which such bastards, sullying (the purity of) the castes, are born, perishes quickly together with its inhabitants.
english translation