पश्यन्ति ते मे रुचिराण्यम्ब सन्तः प्रसन्नवक्त्रारुणलोचनानि। रूपाणि दिव्यानि वरप्रदानि साकं वाचं स्पृहणीयां वदन्ति॥1.21॥
O Amba (mother) ! those saints, with joy repeatedly gaze at and speak of my cheerful faces, red eyes, of divine forms which are bestower of desired boons.
पश्यन्ति ते मे रुचिराण्यम्ब सन्तः प्रसन्नवक्त्रारुणलोचनानि। रूपाणि दिव्यानि वरप्रदानि साकं वाचं स्पृहणीयां वदन्ति॥1.21॥
O Amba (mother) ! those saints, with joy repeatedly gaze at and speak of my cheerful faces, red eyes, of divine forms which are bestower of desired boons.