1.
Verses 1-5
2.
Verses 6-10
•
Verses 11-15
4.
Verses 16-20
5.
Verses 21-25
Progress:52.4%
11
सर्वासुरविनाशा च सर्वदानवघातिनी । सर्वशास्त्रमयी सत्या सर्वास्त्रधारिणी तथा ॥ ११॥
73 Sarvasuravinasha, 74 Sarvastradharini Sarvadanavaghatini, 75 Sarvashastramayi, 76 Satya, Sarvastradharini
english translation
७३ सर्वासुरविनाशा, ७४ सर्वास्त्रधारिणी सर्वदानवघातिनी, ७५ सर्वशास्त्रमयी, ७६ सत्या, सर्वास्त्रधारिणी
hindi translation
sarvAsuravinAzA ca sarvadAnavaghAtinI | sarvazAstramayI satyA sarvAstradhAriNI tathA || 11||
12
अनेकशस्त्रहस्ता च अनेकास्त्रस्य धारिणी । कुमारी चैककन्या च कैशोरी युवती यतिः ॥ १२॥
Anekshastrahasta, 79 Anekstradharini, 80 Kumari, 81 Ekakanya, 82 Aishori, 83 Maiden, 84 Yati,
अनेकशस्त्रहस्ता, ७९ अनेकास्त्रधारिणी, ८० कुमारी, ८१ एककन्या, ८२ कैशोरी, ८३ युवती, ८४ यतिः,
anekazastrahastA ca anekAstrasya dhAriNI | kumArI caikakanyA ca kaizorI yuvatI yatiH || 12||
13
अप्रौढा चैव प्रौढा च वृद्धमाता बलप्रदा । महोदरी मुक्तकेशी घोररूपा महाबला ॥ १३॥
85 Apraudha, 86 Mature, 87 Vriddhamata, 88 Balprada, 89 Mahodari, 90 Muktkeshi, 91 Ghorrupa, 92 Mahabala,
८५ अप्रौढा, ८६ प्रौढा, ८७ वृद्धमाता, ८८ बलप्रदा, ८९ महोदरी, ९० मुक्तकेशी, ९१ घोररूपा, ९२ महाबला,
aprauDhA caiva prauDhA ca vRddhamAtA balapradA | mahodarI muktakezI ghorarUpA mahAbalA || 13||
14
अग्निज्वाला रौद्रमुखी कालरात्रिस्तपस्विनी । नारायणी भद्रकाली विष्णुमाया जलोदरी ॥ १४॥
93 Agnijwala, 94 Raudramukhi, 95 Kalratrih, 96 Tapaswini, 97 Narayani, 98 Bhadrakali, 99 Vishnumaya, 100 Jalodari,
९३अग्निज्वाला, ९४ रौद्रमुखी, ९५ कालरात्रिः, ९६ तपस्विनी, ९७ नारायणी, ९८ भद्रकाली, ९९ विष्णुमाया, १०० जलोदरी,
agnijvAlA raudramukhI kAlarAtristapasvinI | nArAyaNI bhadrakAlI viSNumAyA jalodarI || 14||
15
शिवदूती कराली च अनन्ता परमेश्वरी । कात्यायनी च सावित्री प्रत्यक्षा ब्रह्मवादिनी ॥ १५॥
101 Shivaduti, 102 Karali, 103 Ananta (destructive), 104 Parameshwari, 105 Katyayani, 106 Savitri, 107 Pratyaksha, 108 Brahmavadini.
१०१ शिवदूती, १०२ कराली, १०३ अनन्ता (विनाशरहिता), १०४ परमेश्वरी, १०५ कात्यायनी, १०६ सावित्री, १०७ प्रत्यक्षा, १०८ ब्रह्मवादिनी
zivadUtI karAlI ca anantA paramezvarI | kAtyAyanI ca sAvitrI pratyakSA brahmavAdinI || 15||
Library
Durgashtottar Shatnam stotra
verse
sanskrit
translation
english