1.
प्रथम अध्याय
prathama adhyAya
2.
द्वितीय अध्याय
dvitIya adhyAya
3.
तृतीय अध्याय
tRtIya adhyAya
•
चतुर्थः अध्यायः
caturthaH adhyAyaH
5.
पंचम अध्याय
paMcama adhyAya
6.
षष्ठम् अध्याय
SaSTham adhyAya
7.
सप्तम अध्याय
saptama adhyAya
8.
अष्टम अध्याय
aSTama adhyAya
9.
नवम अध्याय
navama adhyAya
10.
दशम अध्याय
dazama adhyAya
11.
एकादश अध्याय
ekAdaza adhyAya
12.
द्वादश अध्याय
dvAdaza adhyAya
13.
त्रयोदश अध्याय
trayodaza adhyAya
14.
चतुर्दश अध्याय
caturdaza adhyAya
15.
पञ्चदश
paJcadaza
16.
षोडश अध्याय
SoDaza adhyAya
17.
सप्तदश अध्याय
saptadaza adhyAya
Progress:20.5%
एकाकिना तपो द्वाभ्यां पठनं गायनं त्रिभिः । चतुर्भिर्गमनं क्षेत्रं पञ्चभिर्बहुभी रणः ॥१२II
sanskrit
If you do penance, do it alone, if you practice, do it with others, if you sing, do it with three people, if you do agriculture, do it with four people, and if you do war, do it with many people together.
english translation
hindi translation
ekAkinA tapo dvAbhyAM paThanaM gAyanaM tribhiH | caturbhirgamanaM kSetraM paJcabhirbahubhI raNaH ||12II
hk transliteration
Chanakya Neeti
Progress:20.5%
एकाकिना तपो द्वाभ्यां पठनं गायनं त्रिभिः । चतुर्भिर्गमनं क्षेत्रं पञ्चभिर्बहुभी रणः ॥१२II
sanskrit
If you do penance, do it alone, if you practice, do it with others, if you sing, do it with three people, if you do agriculture, do it with four people, and if you do war, do it with many people together.
english translation
hindi translation
ekAkinA tapo dvAbhyAM paThanaM gAyanaM tribhiH | caturbhirgamanaM kSetraM paJcabhirbahubhI raNaH ||12II
hk transliteration