Charak Samhita

Progress:25.1%

एवमितरेषामपि व्याधीनां निदानविपरीतं भेषजं भवति; यथा- अपतर्पणनिमित्तानां व्याधीनां नान्तरेण पूरणमस्ति शान्तिः, तथा पूरणनिमित्तानां व्याधीनां नान्तरेणापतर्पणम् ||४२||

sanskrit

Thus, the treatment of other diseases is planned with antagonistic measures of etiological factors since there is no alleviation of the disorders caused by apatarpana without santarpana, and of those caused by santarpana without apatarpana.

english translation

evamitareSAmapi vyAdhInAM nidAnaviparItaM bheSajaM bhavati; yathA- apatarpaNanimittAnAM vyAdhInAM nAntareNa pUraNamasti zAntiH, tathA pUraNanimittAnAM vyAdhInAM nAntareNApatarpaNam ||42||

hk transliteration