Progress:0.8%

अथ खलु वमनविरेचनार्थं वमनविरेचनद्रव्याणां सुखोपभोगतमैः सहान्यैर्द्रव्यैर्विविधैः कल्पनार्थं भेदार्थं विभागार्थं चेत्यर्थः,तद्योगानां च क्रियाविधेः सुखोपायस्य सम्यगुपकल्पनार्थं कल्पस्थानमुपदेक्ष्यामोऽग्निवेश!||३||

[Objective of Kalpa Sthana] Now I shall expound the section on pharmaceuticals that deals with preparations of emetic and purgative drugs, describing combinations and administration of these formulations and simple methods for the purpose of emesis and purgation, Oh Agnivesha!

english translation

atha khalu vamanavirecanArthaM vamanavirecanadravyANAM sukhopabhogatamaiH sahAnyairdravyairvividhaiH kalpanArthaM bhedArthaM vibhAgArthaM cetyarthaH,tadyogAnAM ca kriyAvidheH sukhopAyasya samyagupakalpanArthaM kalpasthAnamupadekSyAmo'gniveza!||3||

hk transliteration by Sanscript