Charak Samhita

Progress:31.2%

खदिरघृतं निम्बघृतं दार्वीघृतमुत्तमं पटोलघृतम्| कुष्ठेषु रक्तपित्तप्रबलेषु भिषग्जितं सिद्धम् ||१३५||

sanskrit

Khandiraghr̥ta, nimbaghr̥ta, dārvighr̥ta and paṭōlaghr̥ta are among the best to be used in rakta and pitta pradhana kuṣṭha.

english translation

khadiraghRtaM nimbaghRtaM dArvIghRtamuttamaM paTolaghRtam| kuSTheSu raktapittaprabaleSu bhiSagjitaM siddham ||135||

hk transliteration by Sanscript