Charak Samhita

Progress:24.4%

खदिरघृतं निम्बघृतं दार्वीघृतमुत्तमं पटोलघृतम्। कुष्ठेषु रक्तपित्तप्रबलेषु भिषग्जितं सिद्धम् ॥१३५॥

Khandiraghr̥ta, nimbaghr̥ta, dārvighr̥ta and paṭōlaghr̥ta are among the best to be used in rakta and pitta pradhana kuṣṭha.

english translation

khadiraghRtaM nimbaghRtaM dArvIghRtamuttamaM paTolaghRtam। kuSTheSu raktapittaprabaleSu bhiSagjitaM siddham ॥135॥

hk transliteration by Sanscript