Charak Samhita

Progress:27.0%

सर्पिः सतिक्तसिद्धं क्षीरं प्रस्रंसनं निरूहाश्च| रक्तस्य चावसेचनमाश्वासनसंशमनयोगाः ||१८४||

sanskrit

For the treatment of pitta gulma, sarpi prepared with tikta drugs, kshira, samshamana-niruha basti, bloodletting, counseling (ashvasana), samshamana(preparations) have been described.

english translation

sarpiH satiktasiddhaM kSIraM prasraMsanaM nirUhAzca| raktasya cAvasecanamAzvAsanasaMzamanayogAH ||184||

hk transliteration