Charak Samhita

Progress:16.4%

पिष्ट्वा क्षीरं जलं सर्पिस्तैलं च विपचेद्भिषक्| आनुवासनिकं स्नेहमेतं विद्याज्ज्वरापहम् ||२५१||

sanskrit

boiled with milk, water, ghrita and oil, should be used as anuvasana basti for the treatment of jwara.

english translation

piSTvA kSIraM jalaM sarpistailaM ca vipacedbhiSak| AnuvAsanikaM snehametaM vidyAjjvarApaham ||251||

hk transliteration by Sanscript