Charak Samhita

Progress:77.1%

शम्पाकेन त्रिवृतया मृद्वीकारसयुक्तया | तिल्वकस्य कषायेण विदारीस्वरसेन च ||१५१||

sanskrit

Ghee cooked with the decoction of shamapaka(fruit pulp of aragwadha), trivrit, mridvika rasa, tilvaka kashaya and vidari swarasa should be given in appropriate dosage for the shodhana of ksheena person.

english translation

zampAkena trivRtayA mRdvIkArasayuktayA | tilvakasya kaSAyeNa vidArIsvarasena ca ||151||

hk transliteration

सर्पिः सिद्धं पिबेद्युक्त्या क्षीणदेहो विशोधनम् | (हितं तद्देहबलयोरस्य संरक्षणं मतम् ) ||१५२||

sanskrit

It protects the body as well as gives strength for the uras.

english translation

sarpiH siddhaM pibedyuktyA kSINadeho vizodhanam | (hitaM taddehabalayorasya saMrakSaNaM matam ) ||152||

hk transliteration

पित्ते कफे च सङ्क्षीणे परिक्षीणेषु धातुषु | घृतं कर्कटकीक्षीरद्विबलासाधितं पिबेत् ||१५३||

sanskrit

When pitta and kapha are reduced in quantity, along emaciation of dhatu, then the person should take the ghrita prepared out of karkatashringi, milk, bala and atibala.

english translation

pitte kaphe ca saGkSINe parikSINeSu dhAtuSu | ghRtaM karkaTakIkSIradvibalAsAdhitaM pibet ||153||

hk transliteration

विदारीभिः कदम्बैर्वा तालसस्यैस्तथा शृतम् | घृतं पयश्च मूत्रस्य वैवर्ण्ये कृच्छ्रनिर्गमे ||१५४||

sanskrit

If there is association of mutra vaivarnyata or krichchchrata, then he should be given the milk boiled with vidari, kadamba or with tender fruits of tala.

english translation

vidArIbhiH kadambairvA tAlasasyaistathA zRtam | ghRtaM payazca mUtrasya vaivarNye kRcchranirgame ||154||

hk transliteration

शूने सवेदने मेढ्रे पायौ सश्रोणिवङ्क्षणे | घृतमण्डेन मधुनाऽनुवास्यो मिश्रकेण वा ||१५५||

sanskrit

If there is swelling and pain in the medhra, payu, shroni and vankshana, then the person should be given the anuvasana prepared out of ghritamanda, madhu or with mishraka sneha.

english translation

zUne savedane meDhre pAyau sazroNivaGkSaNe | ghRtamaNDena madhunA'nuvAsyo mizrakeNa vA ||155||

hk transliteration