Charak Samhita

Progress:58.9%

सुनिषण्णकचाङ्गेर्योः प्रस्थौ द्वौ स्वरसस्य च| सर्वैरेतैर्यथोद्दिष्टैर्घृतप्रस्थं विपाचयेत् ||२३९||

sanskrit

The above mentioned decoction and paste should be added with the juice of sunijannaka and changeri, two prasthas of each and one prastha of ghee, and cooked.

english translation

suniSaNNakacAGgeryoH prasthau dvau svarasasya ca| sarvairetairyathoddiSTairghRtaprasthaM vipAcayet ||239||

hk transliteration