स्तंभाग्रमेतत्समुदीक्षितं हरे तत्रैव साक्षी ननु केतकं त्विदम् । ततोऽवदत्तत्र हि केतकं मृषा तथेति तद्धातृवचस्तदंतिके २७ ।
“O Hari, the top of this column has been seen by me. This Ketakī flower is my witness.” The Ketaka flower repeated the falsehood endorsing the words of Brahmā in his presence.