1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
•
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:14.6%
11
महानलस्तंभविभीषणाकृतिर्बभूव तन्मध्यतले स निष्कलः 11।
On seeing this imminent untimely dissolution the bodiless form of Śiva assumed the terrific form of a huge column of fire in their midst.
english translation
mahAnalastaMbhavibhISaNAkRtirbabhUva tanmadhyatale sa niSkalaH 11|
12
ते अस्त्रे चापि सज्वाले लोकसंहरणक्षमे । निपतेतुः क्षणे नैव ह्याविर्भूते महानले १२ ।
The two weapons of fiery flame potential enough to destroy the entire world fell into the huge column of fire that manifested itself there instantaneously.
te astre cApi sajvAle lokasaMharaNakSame | nipatetuH kSaNe naiva hyAvirbhUte mahAnale 12 |
13
दृष्ट्वा तदद्भुतं चित्रमस्त्रशांतिकरं शुभम् । किमेतदद्भुताकारमित्यूचुश्च परस्परम् १३ ।
Seeing that auspicious wonderful phenomenon assuaging the weapons they asked each other “What is this wonderful form?”
dRSTvA tadadbhutaM citramastrazAMtikaraM zubham | kimetadadbhutAkAramityUcuzca parasparam 13 |
14
अतींद्रि यमिदं स्तंभमग्निरूपं किमुत्थितम् । अस्योर्ध्वमपि चाधश्च आवयोर्लक्ष्यमेव हि १४ ।
“What is this column of fire that has risen up? It is beyond the range of senses. We have to find out its top and bottom.”
atIMdri yamidaM staMbhamagnirUpaM kimutthitam | asyordhvamapi cAdhazca AvayorlakSyameva hi 14 |
15
इति व्यवसितौ वीरौ मिलितौ वीरमानिनौ । तत्परौ तत्परीक्षार्थं प्रतस्थातेऽथ सत्वरम् १५ ।
Jointly deciding like this, the two heroes proud of their prowess immediately set about assiduously in their quest.
iti vyavasitau vIrau militau vIramAninau | tatparau tatparIkSArthaM pratasthAte'tha satvaram 15 |
Chapter 7
Verses 6-10
Verses 16-20
Library
Shiva Purana
Vishweshwara-saṃhitā
verses
verse
sanskrit
translation
english