सत्संगमेन भवति श्रवणं पुरस्तात्संकीर्तनं पशुपतेरथ तद्दृढं स्यात् । सर्वोत्तमं भवति तन्मननं तदंते सर्वं हि संभवति शंकरदृष्टिपाते ५ ।
Śravaṇa (listening) is effected when one associates with good men. Then the Kīrtana of Paśupati becomes steady. In the end is the Manana which is the most excellent. All these take place as a result of benevolent surveillance of Lord Śiva.