सनत्कुमार उवाच । सत्यं वस्तु मुने दध्याः साक्षात्करणगोचरः । स शिवोथासहायोत्र तपश्चरसि किं कृते ११ ।
O sage, you must meditate upon the True object. The great lord Śiva can be realised and seen. But wherefore do you perform the penance here unattended?