धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम् । बदरीफलमात्रं तु मध्यमं संप्रकीर्त्तितम् १४ ।
A Rudrākṣa of the size of an Emblic myrobalan (Dhātrīphala) is mentioned as the most excellent; one of the size of the fruit of the jujube tree (Badarīphala) is spoken of as the middling.