Shiva Purana
न यस्य शिवनैवेद्यग्रहणेच्छा प्रजायते । स पापिष्ठो गरिष्ठः स्यान्नरकं यात्यपि ध्रुवम् ९ ।
If anyone has no inclination to take Śiva’s Naivedya he becomes a sinner of sinners and is sure to fall into hell.
english translation
na yasya zivanaivedyagrahaNecchA prajAyate | sa pApiSTho gariSThaH syAnnarakaM yAtyapi dhruvam 9 |
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
न यस्य शिवनैवेद्यग्रहणेच्छा प्रजायते । स पापिष्ठो गरिष्ठः स्यान्नरकं यात्यपि ध्रुवम् ९ ।
If anyone has no inclination to take Śiva’s Naivedya he becomes a sinner of sinners and is sure to fall into hell.
english translation
na yasya zivanaivedyagrahaNecchA prajAyate | sa pApiSTho gariSThaH syAnnarakaM yAtyapi dhruvam 9 |
hk transliteration by Sanscript