Shiva Purana
दृष्ट्वापि शिवनैवेद्ये यांति पापानि दूरतः । भक्ते तु शिवनैवेद्ये पुण्यान्या यांति कोटिशः ४ ।
Even at the sight of the Naivedya of Śiva, all sins disappear. When it is taken in, crores of merits flock in, in no moment.
english translation
dRSTvApi zivanaivedye yAMti pApAni dUrataH | bhakte tu zivanaivedye puNyAnyA yAMti koTizaH 4 |
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
दृष्ट्वापि शिवनैवेद्ये यांति पापानि दूरतः । भक्ते तु शिवनैवेद्ये पुण्यान्या यांति कोटिशः ४ ।
Even at the sight of the Naivedya of Śiva, all sins disappear. When it is taken in, crores of merits flock in, in no moment.
english translation
dRSTvApi zivanaivedye yAMti pApAni dUrataH | bhakte tu zivanaivedye puNyAnyA yAMti koTizaH 4 |
hk transliteration by Sanscript