शैवं पुराणतिलकं खलु सत्पुराणं । वेदांतवेदविलसत्परवस्तुगीतम् । यो वै पठेच्च शृणुयात्परमादरेण शंभुप्रियः स हि लभेत्परमां । गतिं वै ६७ ।
The Śivapurāṇa is the best among the Purāṇas, extolling the great Being that glows in Vedānta and the Vedas. He who reads and listens to it with devotion becomes a favourite of Śiva and attains the supreme position (here and hereafter).
zaivaM purANatilakaM khalu satpurANaM | vedAMtavedavilasatparavastugItam | yo vai paThecca zRNuyAtparamAdareNa zaMbhupriyaH sa hi labhetparamAM | gatiM vai 67 |