Progress:4.2%

अधीतेषु च शास्त्रेषु वेदेषु व्याकृतेषु च । यत्फलं दुर्लभं लोके तत्फलं तस्य संभवेत् २६ ।

He will have that benefit—very difficult to attain in the world—as that of the study of Śāstras (sacred lore) and of commenting on the Vedas.

english translation

adhIteSu ca zAstreSu vedeSu vyAkRteSu ca | yatphalaM durlabhaM loke tatphalaM tasya saMbhavet 26 |

hk transliteration by Sanscript