1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
•
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:57.5%
111
राजसं मंडपं तत्र नंदीसंस्थानमुत्तमम् । तपोरूपश्च वृषभस्तत्रैव परिदृश्यते १११ ।
There is a Silver platform there, an excellent river bed, and a bull in the form of penance.
english translation
rAjasaM maMDapaM tatra naMdIsaMsthAnamuttamam | taporUpazca vRSabhastatraiva paridRzyate 111 |
112
सद्योजातस्य तत्स्थानं पंचमावरणं परम् । वामदेवस्य च स्थानं चतुर्थावरणं पुनः ११२ ।
The fifth sheath is the excellent station of Sadyo-Jāta (a form of Śiva). The fourth is the station of Vāmadeva.
sadyojAtasya tatsthAnaM paMcamAvaraNaM param | vAmadevasya ca sthAnaM caturthAvaraNaM punaH 112 |
113
अघोरनिलयं पश्चात्तृतीयावरणं परम् । पुरुषस्यैव सांबस्य द्वितीयावरणं शुभम् ११३ ।
The third is the abode of Aghora. The second is the abode of Sāmba Puruṣa.
aghoranilayaM pazcAttRtIyAvaraNaM param | puruSasyaiva sAMbasya dvitIyAvaraNaM zubham 113 |
114
ईशानस्य परस्यैव प्रथमावरणं ततः । ध्यानधर्मस्य च स्थानं पंचमं मंडपं ततः ११४ ।
The first is the abode of Īśāna. The fifth is the place of Dhyāna Dharma (virtue of meditation).
IzAnasya parasyaiva prathamAvaraNaM tataH | dhyAnadharmasya ca sthAnaM paMcamaM maMDapaM tataH 114 |
115
बलिनाथस्य संस्थानं तत्र पूर्णामृतप्रदम् । चतुर्थं मंडपं पश्चाच्चंद्र शेखरमूर्तिमत् ११५ ।
The abode of Balinātha is the bestower of the full Amṛta (deathlessness, nectar). Thereafter is the fourth Maṇḍapa with the idol of Candraśekhara (a form of Śiva).
balinAthasya saMsthAnaM tatra pUrNAmRtapradam | caturthaM maMDapaM pazcAccaMdra zekharamUrtimat 115 |
Chapter 17
Verses 106-110
Verses 116-120
Library
Shiva Purana
Vishweshwara-saṃhitā
verses
verse
sanskrit
translation
english