1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
•
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:49.6%
106
लिंगेप्रसूतिकर्तारं लिंगिनं पुरुषो यजेत् । लिंगार्थगमकं चिह्नं लिंगमित्यभिधीयते १०६ ।
Persons should worship Śiva, the cause of birth, in his phallic form. That which makes the Puruṣa known, is called Liṅga, the symbol.
english translation
liMgeprasUtikartAraM liMginaM puruSo yajet | liMgArthagamakaM cihnaM liMgamityabhidhIyate 106 |
107
लिंगमर्थं हि पुरुषं शिवं गमयतीत्यदः । शिवशक्त्योश्च चिह्नस्य मेलनं लिंगमुच्यते १०७ ।
The unification and fusion of the symbols of Śiva and Śakti is thus called Liṅga.
liMgamarthaM hi puruSaM zivaM gamayatItyadaH | zivazaktyozca cihnasya melanaM liMgamucyate 107 |
108
स्वचिह्नपूजनात्प्रीतश्चिह्नकार्यं न वीयते । चिह्नकार्यं तु जन्मादिजन्माद्यं विनिवर्तते १०८ ।
The lord delighted at the worship of His symbol wards off the function of the symbol. That function being birth etc, birth etc. cease.
svacihnapUjanAtprItazcihnakAryaM na vIyate | cihnakAryaM tu janmAdijanmAdyaM vinivartate 108 |
109
प्राकृतैः पुरुषैश्चापि बाह्याभ्यंतरसंभवैः । षोडशैरुपचारैश्च शिवलिंगं प्रपूजयेत् १०९ ।
Hence the devotee shall worship the phallic emblem with the sixteen forms of service and homage to acquire the benefit from Prakṛti and Puruṣa through means inherent or extraneous.
prAkRtaiH puruSaizcApi bAhyAbhyaMtarasaMbhavaiH | SoDazairupacAraizca zivaliMgaM prapUjayet 109 |
110
एवमादित्यवारे हि पूजा जन्मनिवर्तिका । आदिवारे महालिंगं प्रणवेनैव पूजयेत् 1.16.११० ।
The worship thus performed on Sundays wards off births. The devotee shall worship the great phallic emblem on Sundays with the syllable Om.
evamAdityavAre hi pUjA janmanivartikA | AdivAre mahAliMgaM praNavenaiva pUjayet 1.16.110 |
Chapter 16
Verses 101-105
Verses 111-115
Library
Shiva Purana
Vishweshwara-saṃhitā
verses
verse
sanskrit
translation
english