Shiva Purana
ब्रह्मयज्ञं द्विजः कुर्याद्देवानां तृप्तये सकृत् । ब्रह्मयज्ञ इति प्रोक्तो वेदस्याऽध्ययनं भवेत् 1.14.१० ।
. The regular study of the Vedas is called Brahmayajña. A brahmin shall perform this constantly for the propitiation of gods.
english translation
brahmayajJaM dvijaH kuryAddevAnAM tRptaye sakRt | brahmayajJa iti prokto vedasyA'dhyayanaM bhavet 1.14.10 |
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
ब्रह्मयज्ञं द्विजः कुर्याद्देवानां तृप्तये सकृत् । ब्रह्मयज्ञ इति प्रोक्तो वेदस्याऽध्ययनं भवेत् 1.14.१० ।
. The regular study of the Vedas is called Brahmayajña. A brahmin shall perform this constantly for the propitiation of gods.
english translation
brahmayajJaM dvijaH kuryAddevAnAM tRptaye sakRt | brahmayajJa iti prokto vedasyA'dhyayanaM bhavet 1.14.10 |
hk transliteration by Sanscript