Shiva Purana
आसप्ततेस्तु नियमं पश्चात्प्रव्राजनं चरेत् । प्रातर्द्वादशसाहस्रं प्रव्राजीप्रणवं जपेत् ४७ ।
Till he completes his seventieth year he shall follow these rules. Afterwards he can take to renunciation. After renunciation he shall repeat the Praṇava twelve thousand times in the morning every day.
english translation
Asaptatestu niyamaM pazcAtpravrAjanaM caret | prAtardvAdazasAhasraM pravrAjIpraNavaM japet 47 |
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
आसप्ततेस्तु नियमं पश्चात्प्रव्राजनं चरेत् । प्रातर्द्वादशसाहस्रं प्रव्राजीप्रणवं जपेत् ४७ ।
Till he completes his seventieth year he shall follow these rules. Afterwards he can take to renunciation. After renunciation he shall repeat the Praṇava twelve thousand times in the morning every day.
english translation
Asaptatestu niyamaM pazcAtpravrAjanaM caret | prAtardvAdazasAhasraM pravrAjIpraNavaM japet 47 |
hk transliteration by Sanscript