सूत उवाच । शृणुध्वमृषयः प्राज्ञाः शिवक्षेत्रं विमुक्तिदम् । तदागमांस्ततो वक्ष्ये लोकरक्षार्थमेव हि १ ।
Sūta said: O wise sages, please listen to the narrative of holy centres with Śiva’s temples all of which accord salvation. Thereafter I shall tell you their traditions for the welfare of the people.