Shiva Purana
एवं ज्ञात्वा नरः कुर्वन्यथोक्तफलभाग्भवेत् । कलौ युगे विशेषेण फलसिद्धिस्तु कर्मणा ६६ ।
If a man performs rites after realising this, he shall achieve the due results. Especially in the Kali age the achievement of fruit is only due to the precise performance of actions.
english translation
evaM jJAtvA naraH kurvanyathoktaphalabhAgbhavet | kalau yuge vizeSeNa phalasiddhistu karmaNA 66 |
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
एवं ज्ञात्वा नरः कुर्वन्यथोक्तफलभाग्भवेत् । कलौ युगे विशेषेण फलसिद्धिस्तु कर्मणा ६६ ।
If a man performs rites after realising this, he shall achieve the due results. Especially in the Kali age the achievement of fruit is only due to the precise performance of actions.
english translation
evaM jJAtvA naraH kurvanyathoktaphalabhAgbhavet | kalau yuge vizeSeNa phalasiddhistu karmaNA 66 |
hk transliteration by Sanscript