1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
•
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:20.4%
लिंगं प्राधान्यतः स्थाप्यं तथाबेरं तु गौणकम् । लिंगाभावेन तत्क्षेत्रं सबेरमपि सर्वतः ४६ ।
sanskrit
The installation of the phallic emblem is primary and that of embodied idol is secondary. A temple with the embodied idol of Śiva is unfructuous if it has no phallic image.
english translation
liMgaM prAdhAnyataH sthApyaM tathAberaM tu gauNakam | liMgAbhAvena tatkSetraM saberamapi sarvataH 46 |
hk transliteration
Shiva Purana
Progress:20.4%
लिंगं प्राधान्यतः स्थाप्यं तथाबेरं तु गौणकम् । लिंगाभावेन तत्क्षेत्रं सबेरमपि सर्वतः ४६ ।
sanskrit
The installation of the phallic emblem is primary and that of embodied idol is secondary. A temple with the embodied idol of Śiva is unfructuous if it has no phallic image.
english translation
liMgaM prAdhAnyataH sthApyaM tathAberaM tu gauNakam | liMgAbhAvena tatkSetraM saberamapi sarvataH 46 |
hk transliteration