1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
•
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:19.4%
पुरस्तात्स्तंभरूपेण पश्चाद्रू पेण चार्भकौ । ब्रह्मत्वं निष्कलं प्रोक्तमीशत्वं सकलं तथा ३१ ।
sanskrit
Dear sons, first in the form of the column and afterwards in this embodied form I have expounded to you my formless Brahma-hood, and embodied Īśa-hood.
english translation
purastAtstaMbharUpeNa pazcAdrU peNa cArbhakau | brahmatvaM niSkalaM proktamIzatvaM sakalaM tathA 31 |
hk transliteration
Shiva Purana
Progress:19.4%
पुरस्तात्स्तंभरूपेण पश्चाद्रू पेण चार्भकौ । ब्रह्मत्वं निष्कलं प्रोक्तमीशत्वं सकलं तथा ३१ ।
sanskrit
Dear sons, first in the form of the column and afterwards in this embodied form I have expounded to you my formless Brahma-hood, and embodied Īśa-hood.
english translation
purastAtstaMbharUpeNa pazcAdrU peNa cArbhakau | brahmatvaM niSkalaM proktamIzatvaM sakalaM tathA 31 |
hk transliteration