1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
•
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:19.1%
अर्चयित्वाऽत्र मामेव लिंगे लिंगिनमीश्वरम् । सालोक्यं चैव सामीप्यं सारूप्यं सार्ष्टिरेव च २६ ।
sanskrit
Worshipping me in my supreme phallic form at this place and performing the other sacred rites shall accord the five types of salvation—Sālokya, Sāmīpya, Sārūpya, Sārṣṭi and Sāyujya.
english translation
arcayitvA'tra mAmeva liMge liMginamIzvaram | sAlokyaM caiva sAmIpyaM sArUpyaM sArSTireva ca 26 |
hk transliteration
Shiva Purana
Progress:19.1%
अर्चयित्वाऽत्र मामेव लिंगे लिंगिनमीश्वरम् । सालोक्यं चैव सामीप्यं सारूप्यं सार्ष्टिरेव च २६ ।
sanskrit
Worshipping me in my supreme phallic form at this place and performing the other sacred rites shall accord the five types of salvation—Sālokya, Sāmīpya, Sārūpya, Sārṣṭi and Sāyujya.
english translation
arcayitvA'tra mAmeva liMge liMginamIzvaram | sAlokyaM caiva sAmIpyaM sArUpyaM sArSTireva ca 26 |
hk transliteration