1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
•
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:16.3%
स वै गृहीत्वैककरेण केशं तत्पंचमं दृप्तमसत्यभाषणम् । छित्त्वा शिरांस्यस्य निहंतुमुद्यतः प्रकंपयन्खड्गमतिस्फुटं करैः ४ ।
sanskrit
With one of his hands he caught hold of the tuft of Brahma’s fifth head that was guilty of haughtily uttering a falsehood, and with the hands he furiously shook his sword in order to cut it off.
english translation
sa vai gRhItvaikakareNa kezaM tatpaMcamaM dRptamasatyabhASaNam | chittvA zirAMsyasya nihaMtumudyataH prakaMpayankhaDgamatisphuTaM karaiH 4 |
hk transliteration
Shiva Purana
Progress:16.3%
स वै गृहीत्वैककरेण केशं तत्पंचमं दृप्तमसत्यभाषणम् । छित्त्वा शिरांस्यस्य निहंतुमुद्यतः प्रकंपयन्खड्गमतिस्फुटं करैः ४ ।
sanskrit
With one of his hands he caught hold of the tuft of Brahma’s fifth head that was guilty of haughtily uttering a falsehood, and with the hands he furiously shook his sword in order to cut it off.
english translation
sa vai gRhItvaikakareNa kezaM tatpaMcamaM dRptamasatyabhASaNam | chittvA zirAMsyasya nihaMtumudyataH prakaMpayankhaDgamatisphuTaM karaiH 4 |
hk transliteration