1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
•
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:17.2%
ज्ञानाज्ञानकृतं पापं नाशयत्येव ते स्मृतिः । तादृशे त्वयि दृष्टे मे मिथ्यादोषः कुतो भवेत् १८ ।
sanskrit
Thy remembrance is reputed to quell all sins perpetrated consciously or unconsciously. Now that I have seen Thee, how can the sin of uttering falsehood sully me?
english translation
jJAnAjJAnakRtaM pApaM nAzayatyeva te smRtiH | tAdRze tvayi dRSTe me mithyAdoSaH kuto bhavet 18 |
hk transliteration
Shiva Purana
Progress:17.2%
ज्ञानाज्ञानकृतं पापं नाशयत्येव ते स्मृतिः । तादृशे त्वयि दृष्टे मे मिथ्यादोषः कुतो भवेत् १८ ।
sanskrit
Thy remembrance is reputed to quell all sins perpetrated consciously or unconsciously. Now that I have seen Thee, how can the sin of uttering falsehood sully me?
english translation
jJAnAjJAnakRtaM pApaM nAzayatyeva te smRtiH | tAdRze tvayi dRSTe me mithyAdoSaH kuto bhavet 18 |
hk transliteration