1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
•
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:12.1%
शिवान्येषः तु देवानां बेरमात्रं प्रकल्पितम् । तत्तद्बेरं तु देवानां तत्तद्भोगप्रदं शुभम् । शिवस्य लिंगबेरत्वं भोगमोक्षप्रदं शुभम् ३१।
sanskrit
The embodied form alone was assigned to deities other than Śiva. The different types of the embodied forms of the different Devas yield only enjoyments. In regard to Śiva the phallic emblem and the embodied form together bestow auspicious enjoyment and salvation.
english translation
zivAnyeSaH tu devAnAM beramAtraM prakalpitam | tattadberaM tu devAnAM tattadbhogapradaM zubham | zivasya liMgaberatvaM bhogamokSapradaM zubham 31|
hk transliteration
Shiva Purana
Progress:12.1%
शिवान्येषः तु देवानां बेरमात्रं प्रकल्पितम् । तत्तद्बेरं तु देवानां तत्तद्भोगप्रदं शुभम् । शिवस्य लिंगबेरत्वं भोगमोक्षप्रदं शुभम् ३१।
sanskrit
The embodied form alone was assigned to deities other than Śiva. The different types of the embodied forms of the different Devas yield only enjoyments. In regard to Śiva the phallic emblem and the embodied form together bestow auspicious enjoyment and salvation.
english translation
zivAnyeSaH tu devAnAM beramAtraM prakalpitam | tattadberaM tu devAnAM tattadbhogapradaM zubham | zivasya liMgaberatvaM bhogamokSapradaM zubham 31|
hk transliteration