1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
•
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:11.7%
श्रोतुमिच्छामि योगींद्र लिंगाविर्भावलक्षणम् । नंदिकेश्वर उवाच । शृणु वत्स भवत्प्रीत्या वक्ष्यामि परमार्थतः २६ ।
sanskrit
Nandikeśvara said: O dear one, out of love for you I shall tell you the truth.
english translation
zrotumicchAmi yogIMdra liMgAvirbhAvalakSaNam | naMdikezvara uvAca | zRNu vatsa bhavatprItyA vakSyAmi paramArthataH 26 |
hk transliteration
पुरा कल्पे महाकाले प्रपन्ने लोकविश्रुते । आयुध्येतां महात्मानौ ब्रह्मविष्णू परस्परम् २७ ।
sanskrit
Long long ago, in the famous first Kalpa, the noble souls Brahmā and Viṣṇu fought each other.
english translation
purA kalpe mahAkAle prapanne lokavizrute | AyudhyetAM mahAtmAnau brahmaviSNU parasparam 27 |
hk transliteration
तयोर्मानं निराकर्तुं तन्मध्ये परमेश्वरः । निष्कलस्तंभरूपेण स्वरूपं समदर्शयत् २८ ।
sanskrit
In order to eradicate their arrogance lord Parameśvara showed his unembodied Niṣkala form in the form of a column in their midst.
english translation
tayormAnaM nirAkartuM tanmadhye paramezvaraH | niSkalastaMbharUpeNa svarUpaM samadarzayat 28 |
hk transliteration
ततः स्वलिंगचिह्नत्वात्स्तंभतो निष्कलं शिवः । स्वलिंगं दर्शयामास जगतां हितकाम्यया २९ ।
sanskrit
He showed his phallus emblem separate, evolved out of the column, with a desire to bless the worlds.
english translation
tataH svaliMgacihnatvAtstaMbhato niSkalaM zivaH | svaliMgaM darzayAmAsa jagatAM hitakAmyayA 29 |
hk transliteration
तदाप्रभृति लोकेषु निष्कलं लिंगमैश्वरम् । सकलं च तथा बेरं शिवस्यैव प्रकल्पितम् 1.5.३० ।
sanskrit
From that time onwards the divine phallus and the embodied image, both, were assigned to Śiva alone.
english translation
tadAprabhRti lokeSu niSkalaM liMgamaizvaram | sakalaM ca tathA beraM zivasyaiva prakalpitam 1.5.30 |
hk transliteration
Shiva Purana
Progress:11.7%
श्रोतुमिच्छामि योगींद्र लिंगाविर्भावलक्षणम् । नंदिकेश्वर उवाच । शृणु वत्स भवत्प्रीत्या वक्ष्यामि परमार्थतः २६ ।
sanskrit
Nandikeśvara said: O dear one, out of love for you I shall tell you the truth.
english translation
zrotumicchAmi yogIMdra liMgAvirbhAvalakSaNam | naMdikezvara uvAca | zRNu vatsa bhavatprItyA vakSyAmi paramArthataH 26 |
hk transliteration
पुरा कल्पे महाकाले प्रपन्ने लोकविश्रुते । आयुध्येतां महात्मानौ ब्रह्मविष्णू परस्परम् २७ ।
sanskrit
Long long ago, in the famous first Kalpa, the noble souls Brahmā and Viṣṇu fought each other.
english translation
purA kalpe mahAkAle prapanne lokavizrute | AyudhyetAM mahAtmAnau brahmaviSNU parasparam 27 |
hk transliteration
तयोर्मानं निराकर्तुं तन्मध्ये परमेश्वरः । निष्कलस्तंभरूपेण स्वरूपं समदर्शयत् २८ ।
sanskrit
In order to eradicate their arrogance lord Parameśvara showed his unembodied Niṣkala form in the form of a column in their midst.
english translation
tayormAnaM nirAkartuM tanmadhye paramezvaraH | niSkalastaMbharUpeNa svarUpaM samadarzayat 28 |
hk transliteration
ततः स्वलिंगचिह्नत्वात्स्तंभतो निष्कलं शिवः । स्वलिंगं दर्शयामास जगतां हितकाम्यया २९ ।
sanskrit
He showed his phallus emblem separate, evolved out of the column, with a desire to bless the worlds.
english translation
tataH svaliMgacihnatvAtstaMbhato niSkalaM zivaH | svaliMgaM darzayAmAsa jagatAM hitakAmyayA 29 |
hk transliteration
तदाप्रभृति लोकेषु निष्कलं लिंगमैश्वरम् । सकलं च तथा बेरं शिवस्यैव प्रकल्पितम् 1.5.३० ।
sanskrit
From that time onwards the divine phallus and the embodied image, both, were assigned to Śiva alone.
english translation
tadAprabhRti lokeSu niSkalaM liMgamaizvaram | sakalaM ca tathA beraM zivasyaiva prakalpitam 1.5.30 |
hk transliteration