1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
•
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:11.7%
शिवस्य च तदन्येषां विभज्य परमार्थतः । तस्मात्तदेव परमं लिंगबेरादिसंभवम् २५ ।
sanskrit
Sanatkumāra said: O Fortunate one, you have explained the worship of phallus and image distinctly for Śiva and the other deities. Hence, O lord of Yogins, I wish to hear the feature of the manifestation of the phallic aspect of Śiva.
english translation
zivasya ca tadanyeSAM vibhajya paramArthataH | tasmAttadeva paramaM liMgaberAdisaMbhavam 25 |
hk transliteration
Shiva Purana
Progress:11.7%
शिवस्य च तदन्येषां विभज्य परमार्थतः । तस्मात्तदेव परमं लिंगबेरादिसंभवम् २५ ।
sanskrit
Sanatkumāra said: O Fortunate one, you have explained the worship of phallus and image distinctly for Śiva and the other deities. Hence, O lord of Yogins, I wish to hear the feature of the manifestation of the phallic aspect of Śiva.
english translation
zivasya ca tadanyeSAM vibhajya paramArthataH | tasmAttadeva paramaM liMgaberAdisaMbhavam 25 |
hk transliteration