1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
•
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:11.4%
कथयामि शिवेनोक्तं भक्तियुक्तस्य तेऽनघ । शिवस्य ब्रह्मरूपत्वान्निष्कलत्वाच्च निष्कलम् 1.5.२० ।
sanskrit
O sinless one, since you are pious I shall tell you what Śiva Himself has said. Since Śiva has the bodiless aspect in virtue of His being the supreme Brahman, the Niṣkala liṅga, in conformity with the Vedic implication, is used only in His worship.
english translation
kathayAmi zivenoktaM bhaktiyuktasya te'nagha | zivasya brahmarUpatvAnniSkalatvAcca niSkalam 1.5.20 |
hk transliteration
Shiva Purana
Progress:11.4%
कथयामि शिवेनोक्तं भक्तियुक्तस्य तेऽनघ । शिवस्य ब्रह्मरूपत्वान्निष्कलत्वाच्च निष्कलम् 1.5.२० ।
sanskrit
O sinless one, since you are pious I shall tell you what Śiva Himself has said. Since Śiva has the bodiless aspect in virtue of His being the supreme Brahman, the Niṣkala liṅga, in conformity with the Vedic implication, is used only in His worship.
english translation
kathayAmi zivenoktaM bhaktiyuktasya te'nagha | zivasya brahmarUpatvAnniSkalatvAcca niSkalam 1.5.20 |
hk transliteration