1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
•
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:11.2%
बेरमात्रं च पूजार्थं श्रुतं दृष्टं च भूरिशः । शिवमात्रस्य पूजायां लिंगं बेरं च दृश्यते १८ ।
sanskrit
The embodied form alone is often observed in the worship of the deities other than Śiva. But both the phallic and the embodied forms are seen only in the worship of Śiva. Hence O benevolent one, please tell me precisely making me understand the truth.
english translation
beramAtraM ca pUjArthaM zrutaM dRSTaM ca bhUrizaH | zivamAtrasya pUjAyAM liMgaM beraM ca dRzyate 18 |
hk transliteration
Shiva Purana
Progress:11.2%
बेरमात्रं च पूजार्थं श्रुतं दृष्टं च भूरिशः । शिवमात्रस्य पूजायां लिंगं बेरं च दृश्यते १८ ।
sanskrit
The embodied form alone is often observed in the worship of the deities other than Śiva. But both the phallic and the embodied forms are seen only in the worship of Śiva. Hence O benevolent one, please tell me precisely making me understand the truth.
english translation
beramAtraM ca pUjArthaM zrutaM dRSTaM ca bhUrizaH | zivamAtrasya pUjAyAM liMgaM beraM ca dRzyate 18 |
hk transliteration