1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
•
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:11.0%
तस्मात्ते निष्कले लिंगे नाराध्यंते सुरेश्वराः । अब्रह्मत्वाच्च जीवत्वात्तथान्ये देवतागणाः १४ ।
sanskrit
Hence the deities are not worshipped in the formless phallic symbol. The other deities are both non-Brahman and individual souls.
english translation
tasmAtte niSkale liMge nArAdhyaMte surezvarAH | abrahmatvAcca jIvatvAttathAnye devatAgaNAH 14 |
hk transliteration
Shiva Purana
Progress:11.0%
तस्मात्ते निष्कले लिंगे नाराध्यंते सुरेश्वराः । अब्रह्मत्वाच्च जीवत्वात्तथान्ये देवतागणाः १४ ।
sanskrit
Hence the deities are not worshipped in the formless phallic symbol. The other deities are both non-Brahman and individual souls.
english translation
tasmAtte niSkale liMge nArAdhyaMte surezvarAH | abrahmatvAcca jIvatvAttathAnye devatAgaNAH 14 |
hk transliteration