1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
•
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:10.1%
श्रवणादित्रिकेऽशक्तः किं कृत्वा मुच्यते जनः । अयत्नेनैव मुक्तिः स्यात्कर्मणा केन हेतुना २३ ।
sanskrit
One who is incapable of even hearing or practicing the prescribed rites, How can such a person attain liberation? Without effort, how can liberation occur? What is the cause of liberation through action?
english translation
zravaNAditrike'zaktaH kiM kRtvA mucyate janaH | ayatnenaiva muktiH syAtkarmaNA kena hetunA 23 |
hk transliteration
Shiva Purana
Progress:10.1%
श्रवणादित्रिकेऽशक्तः किं कृत्वा मुच्यते जनः । अयत्नेनैव मुक्तिः स्यात्कर्मणा केन हेतुना २३ ।
sanskrit
One who is incapable of even hearing or practicing the prescribed rites, How can such a person attain liberation? Without effort, how can liberation occur? What is the cause of liberation through action?
english translation
zravaNAditrike'zaktaH kiM kRtvA mucyate janaH | ayatnenaiva muktiH syAtkarmaNA kena hetunA 23 |
hk transliteration