Shiva Purana

Progress:96.7%

वलक्षं रुद्रा क्षं द्विजतनुभिरेवेह विहितं सुरक्तं क्षत्त्राणां प्रमुदितमुमे पीतमसकृत् ४४ । छिन्नं खंडितं भिन्नं विदीर्ण । ततो वैश्यैर्धार्यं प्रतिदिवसभावश्यकमहो तथा कृष्णं शूद्रै ः! श्रुतिगदितमार्गोयमगजे ४४ ।

sanskrit

O Umā, daughter of the mountain, the white Rudrākṣa shall be worn by the brahmin, the red by the Kṣatriya, the yellow by the Vaiśya, the black by the Śūdra. This is the path indicated by the Vedas.

english translation

valakSaM rudrA kSaM dvijatanubhireveha vihitaM suraktaM kSattrANAM pramuditamume pItamasakRt 44 | chinnaM khaMDitaM bhinnaM vidIrNa | tato vaizyairdhAryaM pratidivasabhAvazyakamaho tathA kRSNaM zUdrai H! zrutigaditamArgoyamagaje 44 |

hk transliteration