1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
•
अध्यायः २५
adhyAyaH 25
Progress:96.2%
एकं शिखायां रुद्रा क्षं चत्वारिंशत्तु मस्तके । द्वात्रिंशत्कण्ठदेशे तु वक्षस्यष्टोत्तरं शतम् ३७ ।
sanskrit
One Rudraksha bead should be worn on the topknot (śikhā), Forty on the head, Thirty-two on the neck, and one hundred and eight on the chest.
english translation
ekaM zikhAyAM rudrA kSaM catvAriMzattu mastake | dvAtriMzatkaNThadeze tu vakSasyaSTottaraM zatam 37 |
hk transliteration
Shiva Purana
Progress:96.2%
एकं शिखायां रुद्रा क्षं चत्वारिंशत्तु मस्तके । द्वात्रिंशत्कण्ठदेशे तु वक्षस्यष्टोत्तरं शतम् ३७ ।
sanskrit
One Rudraksha bead should be worn on the topknot (śikhā), Forty on the head, Thirty-two on the neck, and one hundred and eight on the chest.
english translation
ekaM zikhAyAM rudrA kSaM catvAriMzattu mastake | dvAtriMzatkaNThadeze tu vakSasyaSTottaraM zatam 37 |
hk transliteration