1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
•
अध्यायः २५
adhyAyaH 25
Progress:95.1%
यथा च दृश्यते लोके रुद्रा क्षफलदः शुभः । न तथा दृश्यतेऽन्या च मालिका परमेश्वरि 1.25.२० ।
sanskrit
O Parameśvarī, no other necklace or garland is observed in the world to be so auspicious and fruitful as the Rudrākṣa.
english translation
yathA ca dRzyate loke rudrA kSaphaladaH zubhaH | na tathA dRzyate'nyA ca mAlikA paramezvari 1.25.20 |
hk transliteration
Shiva Purana
Progress:95.1%
यथा च दृश्यते लोके रुद्रा क्षफलदः शुभः । न तथा दृश्यतेऽन्या च मालिका परमेश्वरि 1.25.२० ।
sanskrit
O Parameśvarī, no other necklace or garland is observed in the world to be so auspicious and fruitful as the Rudrākṣa.
english translation
yathA ca dRzyate loke rudrA kSaphaladaH zubhaH | na tathA dRzyate'nyA ca mAlikA paramezvari 1.25.20 |
hk transliteration