1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
•
अध्यायः २५
adhyAyaH 25
Progress:94.5%
सह्याद्रौ च तथा काश्यां दशेष्वन्येषु वा तथा । परानसह्यपापौघभेदनाञ्छ्रुतिनोदनात् 1.25.१० ।
sanskrit
On Mount Sahya, in Kāśī, and in ten other such places as well, due to their power to destroy even the most unbearable heaps of others’ sins — as urged by the Śruti (Vedic scriptures) — (these places) are declared supremely sacred.
english translation
sahyAdrau ca tathA kAzyAM dazeSvanyeSu vA tathA | parAnasahyapApaughabhedanAJchrutinodanAt 1.25.10 |
hk transliteration
Shiva Purana
Progress:94.5%
सह्याद्रौ च तथा काश्यां दशेष्वन्येषु वा तथा । परानसह्यपापौघभेदनाञ्छ्रुतिनोदनात् 1.25.१० ।
sanskrit
On Mount Sahya, in Kāśī, and in ten other such places as well, due to their power to destroy even the most unbearable heaps of others’ sins — as urged by the Śruti (Vedic scriptures) — (these places) are declared supremely sacred.
english translation
sahyAdrau ca tathA kAzyAM dazeSvanyeSu vA tathA | parAnasahyapApaughabhedanAJchrutinodanAt 1.25.10 |
hk transliteration