1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
•
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:92.3%
मकाराहवनीयौ च परमात्मा तमोदिवौ । ज्ञानशक्तिः सामवेदस्तृतीयं सवनं तथा ९३ ।
sanskrit
The nine deities of the third line are:—The syllable “M”, Āhavanīya (sacrificial) fire, the supreme soul, the attribute Tamas, heaven, Jñāna Śakti, Sāmaveda, the third Savana (evening rituals) and Śiva.
english translation
makArAhavanIyau ca paramAtmA tamodivau | jJAnazaktiH sAmavedastRtIyaM savanaM tathA 93 |
hk transliteration by SanscriptShiva Purana
Progress:92.3%
मकाराहवनीयौ च परमात्मा तमोदिवौ । ज्ञानशक्तिः सामवेदस्तृतीयं सवनं तथा ९३ ।
sanskrit
The nine deities of the third line are:—The syllable “M”, Āhavanīya (sacrificial) fire, the supreme soul, the attribute Tamas, heaven, Jñāna Śakti, Sāmaveda, the third Savana (evening rituals) and Śiva.
english translation
makArAhavanIyau ca paramAtmA tamodivau | jJAnazaktiH sAmavedastRtIyaM savanaM tathA 93 |
hk transliteration by Sanscript