1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
•
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:92.0%
तिसृणामपि रेखानां प्रत्येकं नवदेवताः । सर्वत्रांगेषु ता वक्ष्ये सावधानतया शृणु ८८ ।
sanskrit
For each of the three lines there are nine deities everywhere in the body. I shall mention them. Listen attentively.
english translation
tisRNAmapi rekhAnAM pratyekaM navadevatAH | sarvatrAMgeSu tA vakSye sAvadhAnatayA zRNu 88 |
hk transliteration by SanscriptShiva Purana
Progress:92.0%
तिसृणामपि रेखानां प्रत्येकं नवदेवताः । सर्वत्रांगेषु ता वक्ष्ये सावधानतया शृणु ८८ ।
sanskrit
For each of the three lines there are nine deities everywhere in the body. I shall mention them. Listen attentively.
english translation
tisRNAmapi rekhAnAM pratyekaM navadevatAH | sarvatrAMgeSu tA vakSye sAvadhAnatayA zRNu 88 |
hk transliteration by Sanscript