1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
•
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:91.6%
यस्यांगेनैव रुद्रा क्ष एकोपि बहुपुण्यदः । तस्य जन्मनिरर्थं स्यात्त्रिपुंड्ररहितो यदि ८२ ।
sanskrit
If a person does not wear a bead of Rudrākṣa which accords many merits, if he is devoid of Tripuṇḍra as well, his life becomes futile.
english translation
yasyAMgenaiva rudrA kSa ekopi bahupuNyadaH | tasya janmanirarthaM syAttripuMDrarahito yadi 82 |
hk transliteration by SanscriptShiva Purana
Progress:91.6%
यस्यांगेनैव रुद्रा क्ष एकोपि बहुपुण्यदः । तस्य जन्मनिरर्थं स्यात्त्रिपुंड्ररहितो यदि ८२ ।
sanskrit
If a person does not wear a bead of Rudrākṣa which accords many merits, if he is devoid of Tripuṇḍra as well, his life becomes futile.
english translation
yasyAMgenaiva rudrA kSa ekopi bahupuNyadaH | tasya janmanirarthaM syAttripuMDrarahito yadi 82 |
hk transliteration by Sanscript